Mantra

Surya Namaskar

Om Mitrāya Namaḥ
Om Ravaye Namaḥ
Om Sūryāya Namaḥ
Om Bhānave Namaḥ
Om Khagāya Namaḥ
Om Pūṣṇe Namaḥ
Om Hiraṇya Garbhāya Namaḥ
Om Marīcaye Namaḥ
Om Ādityāya Namaḥ
Om Savitre Namaḥ
Om Arkāya Namaḥ
Om Bhāskarāya Namaḥ
Om Śrīsavitṛsūryanārāyaṇāya Namaḥ

Ganapati Stavaha

Bhajam Nirvi Kalpam Niraa Paara Mekam
Niraananda Maananda Adhwaythya Purnam
Param Nirkunam Nirwishesham Nireeham
Para Bramha Roopam Ganesham Bhajemaa

Puraadheetha Maanam Jidaa Nanda Roopam
Jidaa Waasa Gam Sarwa Gamyaana Gamyam
Unidhyeya Maakaasha Roopam Paresham
Parabramha Roopam Ganesham Bhajemaa

Jagath Kaaranam Karanathyana Roopam
Suraadin Suhaadin Ganesham Bhajema
Jagathyaa Thinam Vishwa Vanthyam Suresham
Parabramha Roopam Ganesham Bhajemaa

Prajo Yoga Tho Brmha Roopam Sruthigyam
Sadaakarya Saththam Krudha Chinthya Roopam
Jagath Kaaranam Sarwa Vithyaani Daanam
Parabramha Roopam Ganesham Nathasmah

Kradaa Sathya Yogyam Udaa Kreda Maanam
Suraareem Harantham Jagar Paalayantham
Panekaa Mathaaram Ni Jagyaana Waaranam
Sadaa Vishva Roopam Ganesham Namaamaa

Thamo Yogi Nam Rudra Roopam Thrinethram
Jagath Kaaragam Kaaragam Yaana Hethum
Paneka Gamey Samjanam Bodha Yantham
Sadaa Sarwa Roopam Ganesham Namaama

Namasto Maharam Janagyaana Haaram
Thrayee Wega Saaram Parabramha Saaram
Unithyaana Kaaram Thridoore Wikaaram
Sadaa Bramha Roopam Ganesham Namaamaa

Pejay Rosha Dikalpa Yantham Karaathyam
Surogaantharaabhi Sudaa Sravi Neede
Dineshaam Shusanthaa Kahaaram Vijesham
Shashaam Kaswa Roopam Ganesham Namaamaa

Prakhashaswa Roopam Namo Vayu Roopam
Vikaaraa Di Rekam Thalaa Thaara Bhootham
Panekakriyaa Neka Shakthiswa Roopam
Sadaa Shakthi Roopam Ganesham Namaamaa

Pradhaanaswa Roopam Mahathathwa Roopam
Dharaa Chaari Roopam Thrigeshaadhi Roopam
Asath Saswa Roopam Jagathdethu Roopam
Sadaa Vishwa Roopam Ganesham Nadaasmaa

Wadee Yema Nasthaa Paye Thangri Yudme
Saruwigna Sangaatha Veetaagna Wetha
Lasath Soorya Binde Vishaalesthi Thoyam
Janodwaantha Theetam Kadam Bhaala Vetraa

Payam Graami Thaa Sarwadhaagyaana Yogaa
Kaladyathwa Maagrim Bahumpashya Puga
Nidaani Mamaa Thaththa Dhaywagra Saadhaa
Prapannaam Sadaa Aayu Vishwam Vadaathyaa

Poorna Kumbham

Om Na Karmana Na Prajaya Dhanena
Tyagenaike Amrtatvam Anasuh
Parena Nakam Nihitam Guhayam
Vibhrajate Yad Yatayo Visanti

Vedanta-Vijnana Suniscatartha
Sannyasa Yogad-Yataya-Suddha-Sattvah
Te Brahma-Loke Tu Paranta-Kale
Paramrtat-Parimucyanti Sarve

Dahram Vipapam Parame’ Sma Bhutam
Yat-Pundarikam Pura-Madhya Sagmstham
Tatrapi Dahram Gaganam Visokas
Tasmin Yad Antas Tad Upasitavyam

Yo Vedadau Svarah Prokto
Vedante Ca Pratistatah
Tasya Prakrti-Linasya
Yah Para-Sa Mahesvarah

Yani Kani Cha Papani

Yani Kani Cha Papani
Janmantara Kritanicha
Tani Tani Vinashyanti
Pradakshinam Pade Pade

Sarveshaam (Shaanti Mantra)

Aum Sarveshaam Svastir Bhavatu, Sarveshaam Shaantir Bhavatu
Sarveshaam Poornam Bhavatu, Sarveshaam Mangalam Bhavatu
Sarve Bhavantu Sukhinah, Sarve Santu Niraamayaah
Sarve Bhadraani Pashyantu, Maa Kashchidh Dukh Bhaag-Bhavet.

Ganesh Mantra

Om Gana-Nam-Twa Ganapati Gum Hava-Mahe
Kavim Kavina Upa-Mas-Ra Vasta-Mam
Jyes-Thara Jum Brahma-Nam Brahma-Naspata
Ahna Shroon-Van-Noti-Bhi Sida Sada-Nam
Prano Devi Saraswati Vaje-Bhir Vajani Vati
Deena-Ma Vit-Raya Vat-Uhu
Ganeshaya Namaha Saraswatiye Namaha
Shri Guru Bhyo Namaha
Hari Hi Om

Mahamrityunjaya Mantra

Om Tryambakam Yajamahe
Sugandhim Pushtivardhanam
Urvarukamiva Bandhanan
Mrityor Mukshiya Maamritat

Om Poornamadah Poornamidam

Om Poornam-Adah Poornam-Idam
Poornaat Poornam Udachyate
Poornasya Poornam-Aadaaya
Poornam-Evaavashishyate

Asato Maa

Asato Maa Sadgamaya
Tamaso Maa Jyotir Gamaya
Mrityor Maa Amritam Gamaya

Saraswati Namastubhyam (Shloka)

Saraswati Namastubhyam Varadé Kāmarūpiṇi
Vidyārambham Kariṣhyāmi, Siddhirbhavatu Mé Sadā

Vasudeva Sutam Devam (Shloka)

Vasudeva-Sutaḿ Devaḿ Kaḿsa-Cāṇūra-Mardanam
Devakī-Paramānandaḿ Kṛṣṇaḿ Vande Jagadgurum

Atasīpuṣpa Sańkāśaḿ Hāranūpura Śobhitam
Ratnakańkaṇakeyūraḿ Kṛṣṇaḿ Vande Jagadgurum

Kuṭilālaka Saḿyuktaḿ Pūrṇacandra Nibhānanam
Vilasat Kuṇḍaladharaḿ Kṛṣṇaḿ Vande Jagadgurum

Mandāra Ganda Saḿyuktaḿ Cāru Hāsaḿ Caturbhujam
Birhi Piñcāvacūḍāńgaḿ Kṛṣṇaḿ Vande Jagadgurum

Utpulla Padmapatrāakṣaḿ Nīlajīmuta Sannibham
Yādavānāḿ Śiroratnaḿ Kṛṣṇaḿ Vande Jagadgurum

Rukmiṇīkelisaḿyuktaḿ Pītāmbara Suśobhitam
Avāpta Tulasīgandhaḿ Kṛṣṇaḿ Vande Jagadgurum

Gopikānāḿ Kucadvandva Kuńkumāńkita Vakṣasam
Śrīniketaḿmaheṣvāsaḿ Kṛṣṇaḿ Vande Jagadgurum

Śrīvatsāńkaḿ Mahoraskaḿ Vanamālā Virājitam
Sańka Cakra Dharaḿ Devaḿ Kṛṣṇaḿ Vande Jagadgurum

Kṛṣṇāṣṭakam Idaḿ Puṇyaḿ Prātarutthāya Yaḥ Paṭhet
Koṭi Janma Kṛtaḿ Pāpaḿ Smaraṇena Svinaṣyati

Shanta Karam (Shloka)

Shanta Karam Bhujaga Shayanam,
Padmanabham Suresham.
Vishvadharam Gagana Sadrusham,
Megha Varnam Shubhangam.
Lakshmi Kantam Kamala Nayanam,
Yogibhir Dhyana Gamyam.
Vande Vishnum Bhava Bhaya Haram,
Sarva Lokaia Kanatham.

Mangalam Bhagvaan (Shloka)

Mangalam Bhagvaan Vishunur
Mangalam Garudadhwajah
Mangalam Pundarikakshah
Mangalayatano Hari
Sarvamangala Maangalye
Shive Sarvaarth Saadhike
Sharnye Tryambake Gauri
Naaraayni Namostute

Karpur-Gauram (Shloka)

Karpur-Gauram Karunaavtaaram
Sansaar-Saaram Bhujagendrahaaram
Sadaa Vasantam Hridyaravinde
Bhavam Bhavaani Sahitam Namaami

Atulita Baladhāmaṃ (Hanuman Stavan)

Atulita Baladhāmaṃ Hema Śailābhadehaṃ
Danuja-Vana Kṛśānuṃ JNānināmagragaṇyam
Sakala Gunanidhānaṃ Vānarāṇāmadhīśaṃ
Raghupati Priyabhaktaṃ Vātajātaṃ Namāmi

Yaa Kunde (Stuti)

Yaa Kunde Tushaarahaara Dhavalaa
Yaa Shubhra Vastraavritaa
Yaa Veenaa Varadanda Manditakaraa
Yaa Shveta Padmaasanaa
Yaa Brahmaachyuta Shankara Prabhritibihi
Devaih Sadaa Vanditaa
Saa Maam Pattu Saraswati Bhagavatee
Nihshesha Jaadyaapahaa

Twameva Maataa (Stuti)

Twameva Maataa Cha Pitaa Twameva
Twameva Bandhush Cha Sakhaa Twameva
Twameva Vidyaa Dravinam Twameva
Twameva Sarvam Mama Deva Deva

Gurur Brahma (Stuti)

Gurur Brahma Gurur Vishnu
Gurur Devo Mahesh Varah
Guru Shakshat Para Brahma
Tasmai Shri Guruve Namah

Karaagre Vasate (Stuti)

Karaagre Vasate Lakshmi
Karamadhye Saraswati
Karamule Sitaa Gauri
Prabhaate Karadarshanam

Vakratunda Mahakaya (Stuti)

Vakratunda Mahakaya
Surya Koti Sama Prabha
Nirvighnam Kuru Me Deva
Sarva Karyesu Sarvada

Total Page Visits: 8863 - Today Page Visits: 1

Sorry, the comment form is closed at this time.

Copy Protected by Chetan's WP-Copyprotect.